छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
छदयति / छादयति / छदति
छदयतः / छादयतः / छदतः
छदयन्ति / छादयन्ति / छदन्ति
मध्यम
छदयसि / छादयसि / छदसि
छदयथः / छादयथः / छदथः
छदयथ / छादयथ / छदथ
उत्तम
छदयामि / छादयामि / छदामि
छदयावः / छादयावः / छदावः
छदयामः / छादयामः / छदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
छदयाञ्चकार / छदयांचकार / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चकार / छादयांचकार / छादयाम्बभूव / छादयांबभूव / छादयामास / चच्छाद
छदयाञ्चक्रतुः / छदयांचक्रतुः / छदयाम्बभूवतुः / छदयांबभूवतुः / छदयामासतुः / छादयाञ्चक्रतुः / छादयांचक्रतुः / छादयाम्बभूवतुः / छादयांबभूवतुः / छादयामासतुः / छेदतुः
छदयाञ्चक्रुः / छदयांचक्रुः / छदयाम्बभूवुः / छदयांबभूवुः / छदयामासुः / छादयाञ्चक्रुः / छादयांचक्रुः / छादयाम्बभूवुः / छादयांबभूवुः / छादयामासुः / छेदुः
मध्यम
छदयाञ्चकर्थ / छदयांचकर्थ / छदयाम्बभूविथ / छदयांबभूविथ / छदयामासिथ / छादयाञ्चकर्थ / छादयांचकर्थ / छादयाम्बभूविथ / छादयांबभूविथ / छादयामासिथ / छेदिथ
छदयाञ्चक्रथुः / छदयांचक्रथुः / छदयाम्बभूवथुः / छदयांबभूवथुः / छदयामासथुः / छादयाञ्चक्रथुः / छादयांचक्रथुः / छादयाम्बभूवथुः / छादयांबभूवथुः / छादयामासथुः / छेदथुः
छदयाञ्चक्र / छदयांचक्र / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चक्र / छादयांचक्र / छादयाम्बभूव / छादयांबभूव / छादयामास / छेद
उत्तम
छदयाञ्चकर / छदयांचकर / छदयाञ्चकार / छदयांचकार / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चकर / छादयांचकर / छादयाञ्चकार / छादयांचकार / छादयाम्बभूव / छादयांबभूव / छादयामास / चच्छद / चच्छाद
छदयाञ्चकृव / छदयांचकृव / छदयाम्बभूविव / छदयांबभूविव / छदयामासिव / छादयाञ्चकृव / छादयांचकृव / छादयाम्बभूविव / छादयांबभूविव / छादयामासिव / छेदिव
छदयाञ्चकृम / छदयांचकृम / छदयाम्बभूविम / छदयांबभूविम / छदयामासिम / छादयाञ्चकृम / छादयांचकृम / छादयाम्बभूविम / छादयांबभूविम / छादयामासिम / छेदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
छदयिता / छादयिता / छदिता
छदयितारौ / छादयितारौ / छदितारौ
छदयितारः / छादयितारः / छदितारः
मध्यम
छदयितासि / छादयितासि / छदितासि
छदयितास्थः / छादयितास्थः / छदितास्थः
छदयितास्थ / छादयितास्थ / छदितास्थ
उत्तम
छदयितास्मि / छादयितास्मि / छदितास्मि
छदयितास्वः / छादयितास्वः / छदितास्वः
छदयितास्मः / छादयितास्मः / छदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
छदयिष्यति / छादयिष्यति / छदिष्यति
छदयिष्यतः / छादयिष्यतः / छदिष्यतः
छदयिष्यन्ति / छादयिष्यन्ति / छदिष्यन्ति
मध्यम
छदयिष्यसि / छादयिष्यसि / छदिष्यसि
छदयिष्यथः / छादयिष्यथः / छदिष्यथः
छदयिष्यथ / छादयिष्यथ / छदिष्यथ
उत्तम
छदयिष्यामि / छादयिष्यामि / छदिष्यामि
छदयिष्यावः / छादयिष्यावः / छदिष्यावः
छदयिष्यामः / छादयिष्यामः / छदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
छदयतात् / छदयताद् / छदयतु / छादयतात् / छादयताद् / छादयतु / छदतात् / छदताद् / छदतु
छदयताम् / छादयताम् / छदताम्
छदयन्तु / छादयन्तु / छदन्तु
मध्यम
छदयतात् / छदयताद् / छदय / छादयतात् / छादयताद् / छादय / छदतात् / छदताद् / छद
छदयतम् / छादयतम् / छदतम्
छदयत / छादयत / छदत
उत्तम
छदयानि / छादयानि / छदानि
छदयाव / छादयाव / छदाव
छदयाम / छादयाम / छदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अच्छदयत् / अच्छदयद् / अच्छादयत् / अच्छादयद् / अच्छदत् / अच्छदद्
अच्छदयताम् / अच्छादयताम् / अच्छदताम्
अच्छदयन् / अच्छादयन् / अच्छदन्
मध्यम
अच्छदयः / अच्छादयः / अच्छदः
अच्छदयतम् / अच्छादयतम् / अच्छदतम्
अच्छदयत / अच्छादयत / अच्छदत
उत्तम
अच्छदयम् / अच्छादयम् / अच्छदम्
अच्छदयाव / अच्छादयाव / अच्छदाव
अच्छदयाम / अच्छादयाम / अच्छदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
छदयेत् / छदयेद् / छादयेत् / छादयेद् / छदेत् / छदेद्
छदयेताम् / छादयेताम् / छदेताम्
छदयेयुः / छादयेयुः / छदेयुः
मध्यम
छदयेः / छादयेः / छदेः
छदयेतम् / छादयेतम् / छदेतम्
छदयेत / छादयेत / छदेत
उत्तम
छदयेयम् / छादयेयम् / छदेयम्
छदयेव / छादयेव / छदेव
छदयेम / छादयेम / छदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
छद्यात् / छद्याद् / छाद्यात् / छाद्याद्
छद्यास्ताम् / छाद्यास्ताम्
छद्यासुः / छाद्यासुः
मध्यम
छद्याः / छाद्याः
छद्यास्तम् / छाद्यास्तम्
छद्यास्त / छाद्यास्त
उत्तम
छद्यासम् / छाद्यासम्
छद्यास्व / छाद्यास्व
छद्यास्म / छाद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिच्छदत् / अचिच्छदद् / अच्छादीत् / अच्छादीद् / अच्छदीत् / अच्छदीद्
अचिच्छदताम् / अच्छादिष्टाम् / अच्छदिष्टाम्
अचिच्छदन् / अच्छादिषुः / अच्छदिषुः
मध्यम
अचिच्छदः / अच्छादीः / अच्छदीः
अचिच्छदतम् / अच्छादिष्टम् / अच्छदिष्टम्
अचिच्छदत / अच्छादिष्ट / अच्छदिष्ट
उत्तम
अचिच्छदम् / अच्छादिषम् / अच्छदिषम्
अचिच्छदाव / अच्छादिष्व / अच्छदिष्व
अचिच्छदाम / अच्छादिष्म / अच्छदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अच्छदयिष्यत् / अच्छदयिष्यद् / अच्छादयिष्यत् / अच्छादयिष्यद् / अच्छदिष्यत् / अच्छदिष्यद्
अच्छदयिष्यताम् / अच्छादयिष्यताम् / अच्छदिष्यताम्
अच्छदयिष्यन् / अच्छादयिष्यन् / अच्छदिष्यन्
मध्यम
अच्छदयिष्यः / अच्छादयिष्यः / अच्छदिष्यः
अच्छदयिष्यतम् / अच्छादयिष्यतम् / अच्छदिष्यतम्
अच्छदयिष्यत / अच्छादयिष्यत / अच्छदिष्यत
उत्तम
अच्छदयिष्यम् / अच्छादयिष्यम् / अच्छदिष्यम्
अच्छदयिष्याव / अच्छादयिष्याव / अच्छदिष्याव
अच्छदयिष्याम / अच्छादयिष्याम / अच्छदिष्याम