छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
छदयते / छादयते / छदते
छदयेते / छादयेते / छदेते
छदयन्ते / छादयन्ते / छदन्ते
मध्यम
छदयसे / छादयसे / छदसे
छदयेथे / छादयेथे / छदेथे
छदयध्वे / छादयध्वे / छदध्वे
उत्तम
छदये / छादये / छदे
छदयावहे / छादयावहे / छदावहे
छदयामहे / छादयामहे / छदामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
छदयाञ्चक्रे / छदयांचक्रे / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चक्रे / छादयांचक्रे / छादयाम्बभूव / छादयांबभूव / छादयामास / छेदे
छदयाञ्चक्राते / छदयांचक्राते / छदयाम्बभूवतुः / छदयांबभूवतुः / छदयामासतुः / छादयाञ्चक्राते / छादयांचक्राते / छादयाम्बभूवतुः / छादयांबभूवतुः / छादयामासतुः / छेदाते
छदयाञ्चक्रिरे / छदयांचक्रिरे / छदयाम्बभूवुः / छदयांबभूवुः / छदयामासुः / छादयाञ्चक्रिरे / छादयांचक्रिरे / छादयाम्बभूवुः / छादयांबभूवुः / छादयामासुः / छेदिरे
मध्यम
छदयाञ्चकृषे / छदयांचकृषे / छदयाम्बभूविथ / छदयांबभूविथ / छदयामासिथ / छादयाञ्चकृषे / छादयांचकृषे / छादयाम्बभूविथ / छादयांबभूविथ / छादयामासिथ / छेदिषे
छदयाञ्चक्राथे / छदयांचक्राथे / छदयाम्बभूवथुः / छदयांबभूवथुः / छदयामासथुः / छादयाञ्चक्राथे / छादयांचक्राथे / छादयाम्बभूवथुः / छादयांबभूवथुः / छादयामासथुः / छेदाथे
छदयाञ्चकृढ्वे / छदयांचकृढ्वे / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चकृढ्वे / छादयांचकृढ्वे / छादयाम्बभूव / छादयांबभूव / छादयामास / छेदिध्वे
उत्तम
छदयाञ्चक्रे / छदयांचक्रे / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चक्रे / छादयांचक्रे / छादयाम्बभूव / छादयांबभूव / छादयामास / छेदे
छदयाञ्चकृवहे / छदयांचकृवहे / छदयाम्बभूविव / छदयांबभूविव / छदयामासिव / छादयाञ्चकृवहे / छादयांचकृवहे / छादयाम्बभूविव / छादयांबभूविव / छादयामासिव / छेदिवहे
छदयाञ्चकृमहे / छदयांचकृमहे / छदयाम्बभूविम / छदयांबभूविम / छदयामासिम / छादयाञ्चकृमहे / छादयांचकृमहे / छादयाम्बभूविम / छादयांबभूविम / छादयामासिम / छेदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
छदयिता / छादयिता / छदिता
छदयितारौ / छादयितारौ / छदितारौ
छदयितारः / छादयितारः / छदितारः
मध्यम
छदयितासे / छादयितासे / छदितासे
छदयितासाथे / छादयितासाथे / छदितासाथे
छदयिताध्वे / छादयिताध्वे / छदिताध्वे
उत्तम
छदयिताहे / छादयिताहे / छदिताहे
छदयितास्वहे / छादयितास्वहे / छदितास्वहे
छदयितास्महे / छादयितास्महे / छदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
छदयिष्यते / छादयिष्यते / छदिष्यते
छदयिष्येते / छादयिष्येते / छदिष्येते
छदयिष्यन्ते / छादयिष्यन्ते / छदिष्यन्ते
मध्यम
छदयिष्यसे / छादयिष्यसे / छदिष्यसे
छदयिष्येथे / छादयिष्येथे / छदिष्येथे
छदयिष्यध्वे / छादयिष्यध्वे / छदिष्यध्वे
उत्तम
छदयिष्ये / छादयिष्ये / छदिष्ये
छदयिष्यावहे / छादयिष्यावहे / छदिष्यावहे
छदयिष्यामहे / छादयिष्यामहे / छदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
छदयताम् / छादयताम् / छदताम्
छदयेताम् / छादयेताम् / छदेताम्
छदयन्ताम् / छादयन्ताम् / छदन्ताम्
मध्यम
छदयस्व / छादयस्व / छदस्व
छदयेथाम् / छादयेथाम् / छदेथाम्
छदयध्वम् / छादयध्वम् / छदध्वम्
उत्तम
छदयै / छादयै / छदै
छदयावहै / छादयावहै / छदावहै
छदयामहै / छादयामहै / छदामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अच्छदयत / अच्छादयत / अच्छदत
अच्छदयेताम् / अच्छादयेताम् / अच्छदेताम्
अच्छदयन्त / अच्छादयन्त / अच्छदन्त
मध्यम
अच्छदयथाः / अच्छादयथाः / अच्छदथाः
अच्छदयेथाम् / अच्छादयेथाम् / अच्छदेथाम्
अच्छदयध्वम् / अच्छादयध्वम् / अच्छदध्वम्
उत्तम
अच्छदये / अच्छादये / अच्छदे
अच्छदयावहि / अच्छादयावहि / अच्छदावहि
अच्छदयामहि / अच्छादयामहि / अच्छदामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
छदयेत / छादयेत / छदेत
छदयेयाताम् / छादयेयाताम् / छदेयाताम्
छदयेरन् / छादयेरन् / छदेरन्
मध्यम
छदयेथाः / छादयेथाः / छदेथाः
छदयेयाथाम् / छादयेयाथाम् / छदेयाथाम्
छदयेध्वम् / छादयेध्वम् / छदेध्वम्
उत्तम
छदयेय / छादयेय / छदेय
छदयेवहि / छादयेवहि / छदेवहि
छदयेमहि / छादयेमहि / छदेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
छदयिषीष्ट / छादयिषीष्ट / छदिषीष्ट
छदयिषीयास्ताम् / छादयिषीयास्ताम् / छदिषीयास्ताम्
छदयिषीरन् / छादयिषीरन् / छदिषीरन्
मध्यम
छदयिषीष्ठाः / छादयिषीष्ठाः / छदिषीष्ठाः
छदयिषीयास्थाम् / छादयिषीयास्थाम् / छदिषीयास्थाम्
छदयिषीढ्वम् / छदयिषीध्वम् / छादयिषीढ्वम् / छादयिषीध्वम् / छदिषीध्वम्
उत्तम
छदयिषीय / छादयिषीय / छदिषीय
छदयिषीवहि / छादयिषीवहि / छदिषीवहि
छदयिषीमहि / छादयिषीमहि / छदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिच्छदत / अच्छदिष्ट
अचिच्छदेताम् / अच्छदिषाताम्
अचिच्छदन्त / अच्छदिषत
मध्यम
अचिच्छदथाः / अच्छदिष्ठाः
अचिच्छदेथाम् / अच्छदिषाथाम्
अचिच्छदध्वम् / अच्छदिढ्वम्
उत्तम
अचिच्छदे / अच्छदिषि
अचिच्छदावहि / अच्छदिष्वहि
अचिच्छदामहि / अच्छदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अच्छदयिष्यत / अच्छादयिष्यत / अच्छदिष्यत
अच्छदयिष्येताम् / अच्छादयिष्येताम् / अच्छदिष्येताम्
अच्छदयिष्यन्त / अच्छादयिष्यन्त / अच्छदिष्यन्त
मध्यम
अच्छदयिष्यथाः / अच्छादयिष्यथाः / अच्छदिष्यथाः
अच्छदयिष्येथाम् / अच्छादयिष्येथाम् / अच्छदिष्येथाम्
अच्छदयिष्यध्वम् / अच्छादयिष्यध्वम् / अच्छदिष्यध्वम्
उत्तम
अच्छदयिष्ये / अच्छादयिष्ये / अच्छदिष्ये
अच्छदयिष्यावहि / अच्छादयिष्यावहि / अच्छदिष्यावहि
अच्छदयिष्यामहि / अच्छादयिष्यामहि / अच्छदिष्यामहि