छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छदयेत् / छदयेद् / छादयेत् / छादयेद् / छदेत् / छदेद्
छदयेताम् / छादयेताम् / छदेताम्
छदयेयुः / छादयेयुः / छदेयुः
मध्यम
छदयेः / छादयेः / छदेः
छदयेतम् / छादयेतम् / छदेतम्
छदयेत / छादयेत / छदेत
उत्तम
छदयेयम् / छादयेयम् / छदेयम्
छदयेव / छादयेव / छदेव
छदयेम / छादयेम / छदेम