छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छदयिष्यति / छादयिष्यति / छदिष्यति
छदयिष्यतः / छादयिष्यतः / छदिष्यतः
छदयिष्यन्ति / छादयिष्यन्ति / छदिष्यन्ति
मध्यम
छदयिष्यसि / छादयिष्यसि / छदिष्यसि
छदयिष्यथः / छादयिष्यथः / छदिष्यथः
छदयिष्यथ / छादयिष्यथ / छदिष्यथ
उत्तम
छदयिष्यामि / छादयिष्यामि / छदिष्यामि
छदयिष्यावः / छादयिष्यावः / छदिष्यावः
छदयिष्यामः / छादयिष्यामः / छदिष्यामः