छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छदयिष्यते / छादयिष्यते / छदिष्यते
छदयिष्येते / छादयिष्येते / छदिष्येते
छदयिष्यन्ते / छादयिष्यन्ते / छदिष्यन्ते
मध्यम
छदयिष्यसे / छादयिष्यसे / छदिष्यसे
छदयिष्येथे / छादयिष्येथे / छदिष्येथे
छदयिष्यध्वे / छादयिष्यध्वे / छदिष्यध्वे
उत्तम
छदयिष्ये / छादयिष्ये / छदिष्ये
छदयिष्यावहे / छादयिष्यावहे / छदिष्यावहे
छदयिष्यामहे / छादयिष्यामहे / छदिष्यामहे