छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अच्छदयिष्यत् / अच्छदयिष्यद् / अच्छादयिष्यत् / अच्छादयिष्यद् / अच्छदिष्यत् / अच्छदिष्यद्
अच्छदयिष्यताम् / अच्छादयिष्यताम् / अच्छदिष्यताम्
अच्छदयिष्यन् / अच्छादयिष्यन् / अच्छदिष्यन्
मध्यम
अच्छदयिष्यः / अच्छादयिष्यः / अच्छदिष्यः
अच्छदयिष्यतम् / अच्छादयिष्यतम् / अच्छदिष्यतम्
अच्छदयिष्यत / अच्छादयिष्यत / अच्छदिष्यत
उत्तम
अच्छदयिष्यम् / अच्छादयिष्यम् / अच्छदिष्यम्
अच्छदयिष्याव / अच्छादयिष्याव / अच्छदिष्याव
अच्छदयिष्याम / अच्छादयिष्याम / अच्छदिष्याम