छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अच्छदयिष्यत / अच्छादयिष्यत / अच्छदिष्यत
अच्छदयिष्येताम् / अच्छादयिष्येताम् / अच्छदिष्येताम्
अच्छदयिष्यन्त / अच्छादयिष्यन्त / अच्छदिष्यन्त
मध्यम
अच्छदयिष्यथाः / अच्छादयिष्यथाः / अच्छदिष्यथाः
अच्छदयिष्येथाम् / अच्छादयिष्येथाम् / अच्छदिष्येथाम्
अच्छदयिष्यध्वम् / अच्छादयिष्यध्वम् / अच्छदिष्यध्वम्
उत्तम
अच्छदयिष्ये / अच्छादयिष्ये / अच्छदिष्ये
अच्छदयिष्यावहि / अच्छादयिष्यावहि / अच्छदिष्यावहि
अच्छदयिष्यामहि / अच्छादयिष्यामहि / अच्छदिष्यामहि