छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छदयिता / छादयिता / छदिता
छदयितारौ / छादयितारौ / छदितारौ
छदयितारः / छादयितारः / छदितारः
मध्यम
छदयितासि / छादयितासि / छदितासि
छदयितास्थः / छादयितास्थः / छदितास्थः
छदयितास्थ / छादयितास्थ / छदितास्थ
उत्तम
छदयितास्मि / छादयितास्मि / छदितास्मि
छदयितास्वः / छादयितास्वः / छदितास्वः
छदयितास्मः / छादयितास्मः / छदितास्मः