छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छदयिता / छादयिता / छदिता
छदयितारौ / छादयितारौ / छदितारौ
छदयितारः / छादयितारः / छदितारः
मध्यम
छदयितासे / छादयितासे / छदितासे
छदयितासाथे / छादयितासाथे / छदितासाथे
छदयिताध्वे / छादयिताध्वे / छदिताध्वे
उत्तम
छदयिताहे / छादयिताहे / छदिताहे
छदयितास्वहे / छादयितास्वहे / छदितास्वहे
छदयितास्महे / छादयितास्महे / छदितास्महे