छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचिच्छदत् / अचिच्छदद् / अच्छादीत् / अच्छादीद् / अच्छदीत् / अच्छदीद्
अचिच्छदताम् / अच्छादिष्टाम् / अच्छदिष्टाम्
अचिच्छदन् / अच्छादिषुः / अच्छदिषुः
मध्यम
अचिच्छदः / अच्छादीः / अच्छदीः
अचिच्छदतम् / अच्छादिष्टम् / अच्छदिष्टम्
अचिच्छदत / अच्छादिष्ट / अच्छदिष्ट
उत्तम
अचिच्छदम् / अच्छादिषम् / अच्छदिषम्
अचिच्छदाव / अच्छादिष्व / अच्छदिष्व
अचिच्छदाम / अच्छादिष्म / अच्छदिष्म