छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचिच्छदत / अच्छदिष्ट
अचिच्छदेताम् / अच्छदिषाताम्
अचिच्छदन्त / अच्छदिषत
मध्यम
अचिच्छदथाः / अच्छदिष्ठाः
अचिच्छदेथाम् / अच्छदिषाथाम्
अचिच्छदध्वम् / अच्छदिढ्वम्
उत्तम
अचिच्छदे / अच्छदिषि
अचिच्छदावहि / अच्छदिष्वहि
अचिच्छदामहि / अच्छदिष्महि