छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छदयाञ्चकार / छदयांचकार / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चकार / छादयांचकार / छादयाम्बभूव / छादयांबभूव / छादयामास / चच्छाद
छदयाञ्चक्रतुः / छदयांचक्रतुः / छदयाम्बभूवतुः / छदयांबभूवतुः / छदयामासतुः / छादयाञ्चक्रतुः / छादयांचक्रतुः / छादयाम्बभूवतुः / छादयांबभूवतुः / छादयामासतुः / छेदतुः
छदयाञ्चक्रुः / छदयांचक्रुः / छदयाम्बभूवुः / छदयांबभूवुः / छदयामासुः / छादयाञ्चक्रुः / छादयांचक्रुः / छादयाम्बभूवुः / छादयांबभूवुः / छादयामासुः / छेदुः
मध्यम
छदयाञ्चकर्थ / छदयांचकर्थ / छदयाम्बभूविथ / छदयांबभूविथ / छदयामासिथ / छादयाञ्चकर्थ / छादयांचकर्थ / छादयाम्बभूविथ / छादयांबभूविथ / छादयामासिथ / छेदिथ
छदयाञ्चक्रथुः / छदयांचक्रथुः / छदयाम्बभूवथुः / छदयांबभूवथुः / छदयामासथुः / छादयाञ्चक्रथुः / छादयांचक्रथुः / छादयाम्बभूवथुः / छादयांबभूवथुः / छादयामासथुः / छेदथुः
छदयाञ्चक्र / छदयांचक्र / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चक्र / छादयांचक्र / छादयाम्बभूव / छादयांबभूव / छादयामास / छेद
उत्तम
छदयाञ्चकर / छदयांचकर / छदयाञ्चकार / छदयांचकार / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चकर / छादयांचकर / छादयाञ्चकार / छादयांचकार / छादयाम्बभूव / छादयांबभूव / छादयामास / चच्छद / चच्छाद
छदयाञ्चकृव / छदयांचकृव / छदयाम्बभूविव / छदयांबभूविव / छदयामासिव / छादयाञ्चकृव / छादयांचकृव / छादयाम्बभूविव / छादयांबभूविव / छादयामासिव / छेदिव
छदयाञ्चकृम / छदयांचकृम / छदयाम्बभूविम / छदयांबभूविम / छदयामासिम / छादयाञ्चकृम / छादयांचकृम / छादयाम्बभूविम / छादयांबभूविम / छादयामासिम / छेदिम