छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छदयाञ्चक्रे / छदयांचक्रे / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चक्रे / छादयांचक्रे / छादयाम्बभूव / छादयांबभूव / छादयामास / छेदे
छदयाञ्चक्राते / छदयांचक्राते / छदयाम्बभूवतुः / छदयांबभूवतुः / छदयामासतुः / छादयाञ्चक्राते / छादयांचक्राते / छादयाम्बभूवतुः / छादयांबभूवतुः / छादयामासतुः / छेदाते
छदयाञ्चक्रिरे / छदयांचक्रिरे / छदयाम्बभूवुः / छदयांबभूवुः / छदयामासुः / छादयाञ्चक्रिरे / छादयांचक्रिरे / छादयाम्बभूवुः / छादयांबभूवुः / छादयामासुः / छेदिरे
मध्यम
छदयाञ्चकृषे / छदयांचकृषे / छदयाम्बभूविथ / छदयांबभूविथ / छदयामासिथ / छादयाञ्चकृषे / छादयांचकृषे / छादयाम्बभूविथ / छादयांबभूविथ / छादयामासिथ / छेदिषे
छदयाञ्चक्राथे / छदयांचक्राथे / छदयाम्बभूवथुः / छदयांबभूवथुः / छदयामासथुः / छादयाञ्चक्राथे / छादयांचक्राथे / छादयाम्बभूवथुः / छादयांबभूवथुः / छादयामासथुः / छेदाथे
छदयाञ्चकृढ्वे / छदयांचकृढ्वे / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चकृढ्वे / छादयांचकृढ्वे / छादयाम्बभूव / छादयांबभूव / छादयामास / छेदिध्वे
उत्तम
छदयाञ्चक्रे / छदयांचक्रे / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चक्रे / छादयांचक्रे / छादयाम्बभूव / छादयांबभूव / छादयामास / छेदे
छदयाञ्चकृवहे / छदयांचकृवहे / छदयाम्बभूविव / छदयांबभूविव / छदयामासिव / छादयाञ्चकृवहे / छादयांचकृवहे / छादयाम्बभूविव / छादयांबभूविव / छादयामासिव / छेदिवहे
छदयाञ्चकृमहे / छदयांचकृमहे / छदयाम्बभूविम / छदयांबभूविम / छदयामासिम / छादयाञ्चकृमहे / छादयांचकृमहे / छादयाम्बभूविम / छादयांबभूविम / छादयामासिम / छेदिमहे