छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छदयति / छादयति / छदति
छदयतः / छादयतः / छदतः
छदयन्ति / छादयन्ति / छदन्ति
मध्यम
छदयसि / छादयसि / छदसि
छदयथः / छादयथः / छदथः
छदयथ / छादयथ / छदथ
उत्तम
छदयामि / छादयामि / छदामि
छदयावः / छादयावः / छदावः
छदयामः / छादयामः / छदामः