छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छदयते / छादयते / छदते
छदयेते / छादयेते / छदेते
छदयन्ते / छादयन्ते / छदन्ते
मध्यम
छदयसे / छादयसे / छदसे
छदयेथे / छादयेथे / छदेथे
छदयध्वे / छादयध्वे / छदध्वे
उत्तम
छदये / छादये / छदे
छदयावहे / छादयावहे / छदावहे
छदयामहे / छादयामहे / छदामहे