छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अच्छदयत् / अच्छदयद् / अच्छादयत् / अच्छादयद् / अच्छदत् / अच्छदद्
अच्छदयताम् / अच्छादयताम् / अच्छदताम्
अच्छदयन् / अच्छादयन् / अच्छदन्
मध्यम
अच्छदयः / अच्छादयः / अच्छदः
अच्छदयतम् / अच्छादयतम् / अच्छदतम्
अच्छदयत / अच्छादयत / अच्छदत
उत्तम
अच्छदयम् / अच्छादयम् / अच्छदम्
अच्छदयाव / अच्छादयाव / अच्छदाव
अच्छदयाम / अच्छादयाम / अच्छदाम