छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अच्छदयत / अच्छादयत / अच्छदत
अच्छदयेताम् / अच्छादयेताम् / अच्छदेताम्
अच्छदयन्त / अच्छादयन्त / अच्छदन्त
मध्यम
अच्छदयथाः / अच्छादयथाः / अच्छदथाः
अच्छदयेथाम् / अच्छादयेथाम् / अच्छदेथाम्
अच्छदयध्वम् / अच्छादयध्वम् / अच्छदध्वम्
उत्तम
अच्छदये / अच्छादये / अच्छदे
अच्छदयावहि / अच्छादयावहि / अच्छदावहि
अच्छदयामहि / अच्छादयामहि / अच्छदामहि