छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छद्यात् / छद्याद् / छाद्यात् / छाद्याद्
छद्यास्ताम् / छाद्यास्ताम्
छद्यासुः / छाद्यासुः
मध्यम
छद्याः / छाद्याः
छद्यास्तम् / छाद्यास्तम्
छद्यास्त / छाद्यास्त
उत्तम
छद्यासम् / छाद्यासम्
छद्यास्व / छाद्यास्व
छद्यास्म / छाद्यास्म