च्युत् + यङ्लुक् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चोच्युत्यात् / चोच्युत्याद्
चोच्युत्याताम्
चोच्युत्युः
मध्यम
चोच्युत्याः
चोच्युत्यातम्
चोच्युत्यात
उत्तम
चोच्युत्याम्
चोच्युत्याव
चोच्युत्याम