च्युत् + यङ्लुक् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चोच्योतिष्यति
चोच्योतिष्यतः
चोच्योतिष्यन्ति
मध्यम
चोच्योतिष्यसि
चोच्योतिष्यथः
चोच्योतिष्यथ
उत्तम
चोच्योतिष्यामि
चोच्योतिष्यावः
चोच्योतिष्यामः