च्युत् + यङ्लुक् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चोच्योताञ्चकार / चोच्योतांचकार / चोच्योताम्बभूव / चोच्योतांबभूव / चोच्योतामास
चोच्योताञ्चक्रतुः / चोच्योतांचक्रतुः / चोच्योताम्बभूवतुः / चोच्योतांबभूवतुः / चोच्योतामासतुः
चोच्योताञ्चक्रुः / चोच्योतांचक्रुः / चोच्योताम्बभूवुः / चोच्योतांबभूवुः / चोच्योतामासुः
मध्यम
चोच्योताञ्चकर्थ / चोच्योतांचकर्थ / चोच्योताम्बभूविथ / चोच्योतांबभूविथ / चोच्योतामासिथ
चोच्योताञ्चक्रथुः / चोच्योतांचक्रथुः / चोच्योताम्बभूवथुः / चोच्योतांबभूवथुः / चोच्योतामासथुः
चोच्योताञ्चक्र / चोच्योतांचक्र / चोच्योताम्बभूव / चोच्योतांबभूव / चोच्योतामास
उत्तम
चोच्योताञ्चकर / चोच्योतांचकर / चोच्योताञ्चकार / चोच्योतांचकार / चोच्योताम्बभूव / चोच्योतांबभूव / चोच्योतामास
चोच्योताञ्चकृव / चोच्योतांचकृव / चोच्योताम्बभूविव / चोच्योतांबभूविव / चोच्योतामासिव
चोच्योताञ्चकृम / चोच्योतांचकृम / चोच्योताम्बभूविम / चोच्योतांबभूविम / चोच्योतामासिम