च्युत् + यङ्लुक् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चोच्युतीति / चोच्योत्ति
चोच्युत्तः
चोच्युतति
मध्यम
चोच्युतीषि / चोच्योत्सि
चोच्युत्थः
चोच्युत्थ
उत्तम
चोच्युतीमि / चोच्योत्मि
चोच्युत्वः
चोच्युत्मः