च्युत् + यङ्लुक् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चोच्युत्यात् / चोच्युत्याद्
चोच्युत्यास्ताम्
चोच्युत्यासुः
मध्यम
चोच्युत्याः
चोच्युत्यास्तम्
चोच्युत्यास्त
उत्तम
चोच्युत्यासम्
चोच्युत्यास्व
चोच्युत्यास्म