चीब् धातुरूपाणि - चीबृँ आदानसंवरणयोः इत्येके - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चीबेत् / चीबेद्
चीबेताम्
चीबेयुः
मध्यम
चीबेः
चीबेतम्
चीबेत
उत्तम
चीबेयम्
चीबेव
चीबेम