चीब् धातुरूपाणि - चीबृँ आदानसंवरणयोः इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चीबतात् / चीबताद् / चीबतु
चीबताम्
चीबन्तु
मध्यम
चीबतात् / चीबताद् / चीब
चीबतम्
चीबत
उत्तम
चीबानि
चीबाव
चीबाम