चीब् धातुरूपाणि - चीबृँ आदानसंवरणयोः इत्येके - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चीबिष्यति
चीबिष्यतः
चीबिष्यन्ति
मध्यम
चीबिष्यसि
चीबिष्यथः
चीबिष्यथ
उत्तम
चीबिष्यामि
चीबिष्यावः
चीबिष्यामः