चीब् धातुरूपाणि - चीबृँ आदानसंवरणयोः इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चीबिता
चीबितारौ
चीबितारः
मध्यम
चीबितासि
चीबितास्थः
चीबितास्थ
उत्तम
चीबितास्मि
चीबितास्वः
चीबितास्मः