चीब् धातुरूपाणि - चीबृँ आदानसंवरणयोः इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चीब्यात् / चीब्याद्
चीब्यास्ताम्
चीब्यासुः
मध्यम
चीब्याः
चीब्यास्तम्
चीब्यास्त
उत्तम
चीब्यासम्
चीब्यास्व
चीब्यास्म