चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चित्येत
चित्येयाताम्
चित्येरन्
मध्यम
चित्येथाः
चित्येयाथाम्
चित्येध्वम्
उत्तम
चित्येय
चित्येवहि
चित्येमहि