चक्ष् धातुरूपाणि - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चख्ये / चक्शे / चचक्षे
चख्याते / चक्शाते / चचक्षाते
चख्यिरे / चक्शिरे / चचक्षिरे
मध्यम
चख्यिषे / चक्शिषे / चचक्षिषे
चख्याथे / चक्शाथे / चचक्षाथे
चख्यिढ्वे / चख्यिध्वे / चक्शिध्वे / चचक्षिध्वे
उत्तम
चख्ये / चक्शे / चचक्षे
चख्यिवहे / चक्शिवहे / चचक्षिवहे
चख्यिमहे / चक्शिमहे / चचक्षिमहे