चक्क् धातुरूपाणि - चक्कँ व्यथने - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचक्किष्यत / अचक्कयिष्यत
अचक्किष्येताम् / अचक्कयिष्येताम्
अचक्किष्यन्त / अचक्कयिष्यन्त
मध्यम
अचक्किष्यथाः / अचक्कयिष्यथाः
अचक्किष्येथाम् / अचक्कयिष्येथाम्
अचक्किष्यध्वम् / अचक्कयिष्यध्वम्
उत्तम
अचक्किष्ये / अचक्कयिष्ये
अचक्किष्यावहि / अचक्कयिष्यावहि
अचक्किष्यामहि / अचक्कयिष्यामहि