चक्क् धातुरूपाणि - चक्कँ व्यथने - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चक्किता / चक्कयिता
चक्कितारौ / चक्कयितारौ
चक्कितारः / चक्कयितारः
मध्यम
चक्कितासे / चक्कयितासे
चक्कितासाथे / चक्कयितासाथे
चक्किताध्वे / चक्कयिताध्वे
उत्तम
चक्किताहे / चक्कयिताहे
चक्कितास्वहे / चक्कयितास्वहे
चक्कितास्महे / चक्कयितास्महे