चक्क् धातुरूपाणि - चक्कँ व्यथने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चक्किषीष्ट / चक्कयिषीष्ट
चक्किषीयास्ताम् / चक्कयिषीयास्ताम्
चक्किषीरन् / चक्कयिषीरन्
मध्यम
चक्किषीष्ठाः / चक्कयिषीष्ठाः
चक्किषीयास्थाम् / चक्कयिषीयास्थाम्
चक्किषीध्वम् / चक्कयिषीढ्वम् / चक्कयिषीध्वम्
उत्तम
चक्किषीय / चक्कयिषीय
चक्किषीवहि / चक्कयिषीवहि
चक्किषीमहि / चक्कयिषीमहि