चक्क् धातुरूपाणि - चक्कँ व्यथने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्कयति
चक्कयतः
चक्कयन्ति
मध्यम
चक्कयसि
चक्कयथः
चक्कयथ
उत्तम
चक्कयामि
चक्कयावः
चक्कयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्कयाञ्चकार / चक्कयांचकार / चक्कयाम्बभूव / चक्कयांबभूव / चक्कयामास
चक्कयाञ्चक्रतुः / चक्कयांचक्रतुः / चक्कयाम्बभूवतुः / चक्कयांबभूवतुः / चक्कयामासतुः
चक्कयाञ्चक्रुः / चक्कयांचक्रुः / चक्कयाम्बभूवुः / चक्कयांबभूवुः / चक्कयामासुः
मध्यम
चक्कयाञ्चकर्थ / चक्कयांचकर्थ / चक्कयाम्बभूविथ / चक्कयांबभूविथ / चक्कयामासिथ
चक्कयाञ्चक्रथुः / चक्कयांचक्रथुः / चक्कयाम्बभूवथुः / चक्कयांबभूवथुः / चक्कयामासथुः
चक्कयाञ्चक्र / चक्कयांचक्र / चक्कयाम्बभूव / चक्कयांबभूव / चक्कयामास
उत्तम
चक्कयाञ्चकर / चक्कयांचकर / चक्कयाञ्चकार / चक्कयांचकार / चक्कयाम्बभूव / चक्कयांबभूव / चक्कयामास
चक्कयाञ्चकृव / चक्कयांचकृव / चक्कयाम्बभूविव / चक्कयांबभूविव / चक्कयामासिव
चक्कयाञ्चकृम / चक्कयांचकृम / चक्कयाम्बभूविम / चक्कयांबभूविम / चक्कयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्कयिता
चक्कयितारौ
चक्कयितारः
मध्यम
चक्कयितासि
चक्कयितास्थः
चक्कयितास्थ
उत्तम
चक्कयितास्मि
चक्कयितास्वः
चक्कयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्कयिष्यति
चक्कयिष्यतः
चक्कयिष्यन्ति
मध्यम
चक्कयिष्यसि
चक्कयिष्यथः
चक्कयिष्यथ
उत्तम
चक्कयिष्यामि
चक्कयिष्यावः
चक्कयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्कयतात् / चक्कयताद् / चक्कयतु
चक्कयताम्
चक्कयन्तु
मध्यम
चक्कयतात् / चक्कयताद् / चक्कय
चक्कयतम्
चक्कयत
उत्तम
चक्कयानि
चक्कयाव
चक्कयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचक्कयत् / अचक्कयद्
अचक्कयताम्
अचक्कयन्
मध्यम
अचक्कयः
अचक्कयतम्
अचक्कयत
उत्तम
अचक्कयम्
अचक्कयाव
अचक्कयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चक्कयेत् / चक्कयेद्
चक्कयेताम्
चक्कयेयुः
मध्यम
चक्कयेः
चक्कयेतम्
चक्कयेत
उत्तम
चक्कयेयम्
चक्कयेव
चक्कयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चक्क्यात् / चक्क्याद्
चक्क्यास्ताम्
चक्क्यासुः
मध्यम
चक्क्याः
चक्क्यास्तम्
चक्क्यास्त
उत्तम
चक्क्यासम्
चक्क्यास्व
चक्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचचक्कत् / अचचक्कद्
अचचक्कताम्
अचचक्कन्
मध्यम
अचचक्कः
अचचक्कतम्
अचचक्कत
उत्तम
अचचक्कम्
अचचक्काव
अचचक्काम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचक्कयिष्यत् / अचक्कयिष्यद्
अचक्कयिष्यताम्
अचक्कयिष्यन्
मध्यम
अचक्कयिष्यः
अचक्कयिष्यतम्
अचक्कयिष्यत
उत्तम
अचक्कयिष्यम्
अचक्कयिष्याव
अचक्कयिष्याम