चक्क् धातुरूपाणि - चक्कँ व्यथने - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चक्कयिष्यति
चक्कयिष्यतः
चक्कयिष्यन्ति
मध्यम
चक्कयिष्यसि
चक्कयिष्यथः
चक्कयिष्यथ
उत्तम
चक्कयिष्यामि
चक्कयिष्यावः
चक्कयिष्यामः