चक्क् धातुरूपाणि - चक्कँ व्यथने - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चक्कयिष्यते
चक्कयिष्येते
चक्कयिष्यन्ते
मध्यम
चक्कयिष्यसे
चक्कयिष्येथे
चक्कयिष्यध्वे
उत्तम
चक्कयिष्ये
चक्कयिष्यावहे
चक्कयिष्यामहे