चक्क् धातुरूपाणि - चक्कँ व्यथने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चक्कयिता
चक्कयितारौ
चक्कयितारः
मध्यम
चक्कयितासि
चक्कयितास्थः
चक्कयितास्थ
उत्तम
चक्कयितास्मि
चक्कयितास्वः
चक्कयितास्मः