चक्क् धातुरूपाणि - चक्कँ व्यथने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चक्क्यात् / चक्क्याद्
चक्क्यास्ताम्
चक्क्यासुः
मध्यम
चक्क्याः
चक्क्यास्तम्
चक्क्यास्त
उत्तम
चक्क्यासम्
चक्क्यास्व
चक्क्यास्म