चक्क् धातुरूपाणि - चक्कँ व्यथने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चक्कयिषीष्ट
चक्कयिषीयास्ताम्
चक्कयिषीरन्
मध्यम
चक्कयिषीष्ठाः
चक्कयिषीयास्थाम्
चक्कयिषीढ्वम् / चक्कयिषीध्वम्
उत्तम
चक्कयिषीय
चक्कयिषीवहि
चक्कयिषीमहि