घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घिता
घग्घितारौ
घग्घितारः
मध्यम
घग्घितासि
घग्घितास्थः
घग्घितास्थ
उत्तम
घग्घितास्मि
घग्घितास्वः
घग्घितास्मः