ग्लै धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

ग्लै हर्षक्षये मित् अनुपसर्गाद्वा १९४५ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अग्लायिष्यत / अग्लास्यत
अग्लायिष्येताम् / अग्लास्येताम्
अग्लायिष्यन्त / अग्लास्यन्त
मध्यम
अग्लायिष्यथाः / अग्लास्यथाः
अग्लायिष्येथाम् / अग्लास्येथाम्
अग्लायिष्यध्वम् / अग्लास्यध्वम्
उत्तम
अग्लायिष्ये / अग्लास्ये
अग्लायिष्यावहि / अग्लास्यावहि
अग्लायिष्यामहि / अग्लास्यामहि