ग्लै धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

ग्लै हर्षक्षये मित् अनुपसर्गाद्वा १९४५ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ग्लायिता / ग्लाता
ग्लायितारौ / ग्लातारौ
ग्लायितारः / ग्लातारः
मध्यम
ग्लायितासे / ग्लातासे
ग्लायितासाथे / ग्लातासाथे
ग्लायिताध्वे / ग्लाताध्वे
उत्तम
ग्लायिताहे / ग्लाताहे
ग्लायितास्वहे / ग्लातास्वहे
ग्लायितास्महे / ग्लातास्महे