ग्लै धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

ग्लै हर्षक्षये मित् अनुपसर्गाद्वा १९४५ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ग्लायिषीष्ट / ग्लेषीष्ट / ग्लासीष्ट
ग्लायिषीयास्ताम् / ग्लेषीयास्ताम् / ग्लासीयास्ताम्
ग्लायिषीरन् / ग्लेषीरन् / ग्लासीरन्
मध्यम
ग्लायिषीष्ठाः / ग्लेषीष्ठाः / ग्लासीष्ठाः
ग्लायिषीयास्थाम् / ग्लेषीयास्थाम् / ग्लासीयास्थाम्
ग्लायिषीढ्वम् / ग्लायिषीध्वम् / ग्लेषीढ्वम् / ग्लासीध्वम्
उत्तम
ग्लायिषीय / ग्लेषीय / ग्लासीय
ग्लायिषीवहि / ग्लेषीवहि / ग्लासीवहि
ग्लायिषीमहि / ग्लेषीमहि / ग्लासीमहि