ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रासयते / ग्रसते
ग्रासयेते / ग्रसेते
ग्रासयन्ते / ग्रसन्ते
मध्यम
ग्रासयसे / ग्रससे
ग्रासयेथे / ग्रसेथे
ग्रासयध्वे / ग्रसध्वे
उत्तम
ग्रासये / ग्रसे
ग्रासयावहे / ग्रसावहे
ग्रासयामहे / ग्रसामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रासयाञ्चक्रे / ग्रासयांचक्रे / ग्रासयाम्बभूव / ग्रासयांबभूव / ग्रासयामास / जग्रसे
ग्रासयाञ्चक्राते / ग्रासयांचक्राते / ग्रासयाम्बभूवतुः / ग्रासयांबभूवतुः / ग्रासयामासतुः / जग्रसाते
ग्रासयाञ्चक्रिरे / ग्रासयांचक्रिरे / ग्रासयाम्बभूवुः / ग्रासयांबभूवुः / ग्रासयामासुः / जग्रसिरे
मध्यम
ग्रासयाञ्चकृषे / ग्रासयांचकृषे / ग्रासयाम्बभूविथ / ग्रासयांबभूविथ / ग्रासयामासिथ / जग्रसिषे
ग्रासयाञ्चक्राथे / ग्रासयांचक्राथे / ग्रासयाम्बभूवथुः / ग्रासयांबभूवथुः / ग्रासयामासथुः / जग्रसाथे
ग्रासयाञ्चकृढ्वे / ग्रासयांचकृढ्वे / ग्रासयाम्बभूव / ग्रासयांबभूव / ग्रासयामास / जग्रसिध्वे
उत्तम
ग्रासयाञ्चक्रे / ग्रासयांचक्रे / ग्रासयाम्बभूव / ग्रासयांबभूव / ग्रासयामास / जग्रसे
ग्रासयाञ्चकृवहे / ग्रासयांचकृवहे / ग्रासयाम्बभूविव / ग्रासयांबभूविव / ग्रासयामासिव / जग्रसिवहे
ग्रासयाञ्चकृमहे / ग्रासयांचकृमहे / ग्रासयाम्बभूविम / ग्रासयांबभूविम / ग्रासयामासिम / जग्रसिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रासयिता / ग्रसिता
ग्रासयितारौ / ग्रसितारौ
ग्रासयितारः / ग्रसितारः
मध्यम
ग्रासयितासे / ग्रसितासे
ग्रासयितासाथे / ग्रसितासाथे
ग्रासयिताध्वे / ग्रसिताध्वे
उत्तम
ग्रासयिताहे / ग्रसिताहे
ग्रासयितास्वहे / ग्रसितास्वहे
ग्रासयितास्महे / ग्रसितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रासयिष्यते / ग्रसिष्यते
ग्रासयिष्येते / ग्रसिष्येते
ग्रासयिष्यन्ते / ग्रसिष्यन्ते
मध्यम
ग्रासयिष्यसे / ग्रसिष्यसे
ग्रासयिष्येथे / ग्रसिष्येथे
ग्रासयिष्यध्वे / ग्रसिष्यध्वे
उत्तम
ग्रासयिष्ये / ग्रसिष्ये
ग्रासयिष्यावहे / ग्रसिष्यावहे
ग्रासयिष्यामहे / ग्रसिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रासयताम् / ग्रसताम्
ग्रासयेताम् / ग्रसेताम्
ग्रासयन्ताम् / ग्रसन्ताम्
मध्यम
ग्रासयस्व / ग्रसस्व
ग्रासयेथाम् / ग्रसेथाम्
ग्रासयध्वम् / ग्रसध्वम्
उत्तम
ग्रासयै / ग्रसै
ग्रासयावहै / ग्रसावहै
ग्रासयामहै / ग्रसामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रासयत / अग्रसत
अग्रासयेताम् / अग्रसेताम्
अग्रासयन्त / अग्रसन्त
मध्यम
अग्रासयथाः / अग्रसथाः
अग्रासयेथाम् / अग्रसेथाम्
अग्रासयध्वम् / अग्रसध्वम्
उत्तम
अग्रासये / अग्रसे
अग्रासयावहि / अग्रसावहि
अग्रासयामहि / अग्रसामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रासयेत / ग्रसेत
ग्रासयेयाताम् / ग्रसेयाताम्
ग्रासयेरन् / ग्रसेरन्
मध्यम
ग्रासयेथाः / ग्रसेथाः
ग्रासयेयाथाम् / ग्रसेयाथाम्
ग्रासयेध्वम् / ग्रसेध्वम्
उत्तम
ग्रासयेय / ग्रसेय
ग्रासयेवहि / ग्रसेवहि
ग्रासयेमहि / ग्रसेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रासयिषीष्ट / ग्रसिषीष्ट
ग्रासयिषीयास्ताम् / ग्रसिषीयास्ताम्
ग्रासयिषीरन् / ग्रसिषीरन्
मध्यम
ग्रासयिषीष्ठाः / ग्रसिषीष्ठाः
ग्रासयिषीयास्थाम् / ग्रसिषीयास्थाम्
ग्रासयिषीढ्वम् / ग्रासयिषीध्वम् / ग्रसिषीध्वम्
उत्तम
ग्रासयिषीय / ग्रसिषीय
ग्रासयिषीवहि / ग्रसिषीवहि
ग्रासयिषीमहि / ग्रसिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिग्रसत / अग्रसिष्ट
अजिग्रसेताम् / अग्रसिषाताम्
अजिग्रसन्त / अग्रसिषत
मध्यम
अजिग्रसथाः / अग्रसिष्ठाः
अजिग्रसेथाम् / अग्रसिषाथाम्
अजिग्रसध्वम् / अग्रसिढ्वम्
उत्तम
अजिग्रसे / अग्रसिषि
अजिग्रसावहि / अग्रसिष्वहि
अजिग्रसामहि / अग्रसिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रासयिष्यत / अग्रसिष्यत
अग्रासयिष्येताम् / अग्रसिष्येताम्
अग्रासयिष्यन्त / अग्रसिष्यन्त
मध्यम
अग्रासयिष्यथाः / अग्रसिष्यथाः
अग्रासयिष्येथाम् / अग्रसिष्येथाम्
अग्रासयिष्यध्वम् / अग्रसिष्यध्वम्
उत्तम
अग्रासयिष्ये / अग्रसिष्ये
अग्रासयिष्यावहि / अग्रसिष्यावहि
अग्रासयिष्यामहि / अग्रसिष्यामहि