ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ग्रासयिता / ग्रसिता
ग्रासयितारौ / ग्रसितारौ
ग्रासयितारः / ग्रसितारः
मध्यम
ग्रासयितासे / ग्रसितासे
ग्रासयितासाथे / ग्रसितासाथे
ग्रासयिताध्वे / ग्रसिताध्वे
उत्तम
ग्रासयिताहे / ग्रसिताहे
ग्रासयितास्वहे / ग्रसितास्वहे
ग्रासयितास्महे / ग्रसितास्महे