ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ग्रासयाञ्चकार / ग्रासयांचकार / ग्रासयाम्बभूव / ग्रासयांबभूव / ग्रासयामास / जग्रास
ग्रासयाञ्चक्रतुः / ग्रासयांचक्रतुः / ग्रासयाम्बभूवतुः / ग्रासयांबभूवतुः / ग्रासयामासतुः / जग्रसतुः
ग्रासयाञ्चक्रुः / ग्रासयांचक्रुः / ग्रासयाम्बभूवुः / ग्रासयांबभूवुः / ग्रासयामासुः / जग्रसुः
मध्यम
ग्रासयाञ्चकर्थ / ग्रासयांचकर्थ / ग्रासयाम्बभूविथ / ग्रासयांबभूविथ / ग्रासयामासिथ / जग्रसिथ
ग्रासयाञ्चक्रथुः / ग्रासयांचक्रथुः / ग्रासयाम्बभूवथुः / ग्रासयांबभूवथुः / ग्रासयामासथुः / जग्रसथुः
ग्रासयाञ्चक्र / ग्रासयांचक्र / ग्रासयाम्बभूव / ग्रासयांबभूव / ग्रासयामास / जग्रस
उत्तम
ग्रासयाञ्चकर / ग्रासयांचकर / ग्रासयाञ्चकार / ग्रासयांचकार / ग्रासयाम्बभूव / ग्रासयांबभूव / ग्रासयामास / जग्रस / जग्रास
ग्रासयाञ्चकृव / ग्रासयांचकृव / ग्रासयाम्बभूविव / ग्रासयांबभूविव / ग्रासयामासिव / जग्रसिव
ग्रासयाञ्चकृम / ग्रासयांचकृम / ग्रासयाम्बभूविम / ग्रासयांबभूविम / ग्रासयामासिम / जग्रसिम