ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ग्रासयाञ्चक्रे / ग्रासयांचक्रे / ग्रासयाम्बभूव / ग्रासयांबभूव / ग्रासयामास / जग्रसे
ग्रासयाञ्चक्राते / ग्रासयांचक्राते / ग्रासयाम्बभूवतुः / ग्रासयांबभूवतुः / ग्रासयामासतुः / जग्रसाते
ग्रासयाञ्चक्रिरे / ग्रासयांचक्रिरे / ग्रासयाम्बभूवुः / ग्रासयांबभूवुः / ग्रासयामासुः / जग्रसिरे
मध्यम
ग्रासयाञ्चकृषे / ग्रासयांचकृषे / ग्रासयाम्बभूविथ / ग्रासयांबभूविथ / ग्रासयामासिथ / जग्रसिषे
ग्रासयाञ्चक्राथे / ग्रासयांचक्राथे / ग्रासयाम्बभूवथुः / ग्रासयांबभूवथुः / ग्रासयामासथुः / जग्रसाथे
ग्रासयाञ्चकृढ्वे / ग्रासयांचकृढ्वे / ग्रासयाम्बभूव / ग्रासयांबभूव / ग्रासयामास / जग्रसिध्वे
उत्तम
ग्रासयाञ्चक्रे / ग्रासयांचक्रे / ग्रासयाम्बभूव / ग्रासयांबभूव / ग्रासयामास / जग्रसे
ग्रासयाञ्चकृवहे / ग्रासयांचकृवहे / ग्रासयाम्बभूविव / ग्रासयांबभूविव / ग्रासयामासिव / जग्रसिवहे
ग्रासयाञ्चकृमहे / ग्रासयांचकृमहे / ग्रासयाम्बभूविम / ग्रासयांबभूविम / ग्रासयामासिम / जग्रसिमहे