ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ग्रासयिषीष्ट / ग्रसिषीष्ट
ग्रासयिषीयास्ताम् / ग्रसिषीयास्ताम्
ग्रासयिषीरन् / ग्रसिषीरन्
मध्यम
ग्रासयिषीष्ठाः / ग्रसिषीष्ठाः
ग्रासयिषीयास्थाम् / ग्रसिषीयास्थाम्
ग्रासयिषीढ्वम् / ग्रासयिषीध्वम् / ग्रसिषीध्वम्
उत्तम
ग्रासयिषीय / ग्रसिषीय
ग्रासयिषीवहि / ग्रसिषीवहि
ग्रासयिषीमहि / ग्रसिषीमहि