ग्रन्थ् + सन् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषते
जिग्रन्थिषेते
जिग्रन्थिषन्ते
मध्यम
जिग्रन्थिषसे
जिग्रन्थिषेथे
जिग्रन्थिषध्वे
उत्तम
जिग्रन्थिषे
जिग्रन्थिषावहे
जिग्रन्थिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूव / जिग्रन्थिषांबभूव / जिग्रन्थिषामास
जिग्रन्थिषाञ्चक्राते / जिग्रन्थिषांचक्राते / जिग्रन्थिषाम्बभूवतुः / जिग्रन्थिषांबभूवतुः / जिग्रन्थिषामासतुः
जिग्रन्थिषाञ्चक्रिरे / जिग्रन्थिषांचक्रिरे / जिग्रन्थिषाम्बभूवुः / जिग्रन्थिषांबभूवुः / जिग्रन्थिषामासुः
मध्यम
जिग्रन्थिषाञ्चकृषे / जिग्रन्थिषांचकृषे / जिग्रन्थिषाम्बभूविथ / जिग्रन्थिषांबभूविथ / जिग्रन्थिषामासिथ
जिग्रन्थिषाञ्चक्राथे / जिग्रन्थिषांचक्राथे / जिग्रन्थिषाम्बभूवथुः / जिग्रन्थिषांबभूवथुः / जिग्रन्थिषामासथुः
जिग्रन्थिषाञ्चकृढ्वे / जिग्रन्थिषांचकृढ्वे / जिग्रन्थिषाम्बभूव / जिग्रन्थिषांबभूव / जिग्रन्थिषामास
उत्तम
जिग्रन्थिषाञ्चक्रे / जिग्रन्थिषांचक्रे / जिग्रन्थिषाम्बभूव / जिग्रन्थिषांबभूव / जिग्रन्थिषामास
जिग्रन्थिषाञ्चकृवहे / जिग्रन्थिषांचकृवहे / जिग्रन्थिषाम्बभूविव / जिग्रन्थिषांबभूविव / जिग्रन्थिषामासिव
जिग्रन्थिषाञ्चकृमहे / जिग्रन्थिषांचकृमहे / जिग्रन्थिषाम्बभूविम / जिग्रन्थिषांबभूविम / जिग्रन्थिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषिता
जिग्रन्थिषितारौ
जिग्रन्थिषितारः
मध्यम
जिग्रन्थिषितासे
जिग्रन्थिषितासाथे
जिग्रन्थिषिताध्वे
उत्तम
जिग्रन्थिषिताहे
जिग्रन्थिषितास्वहे
जिग्रन्थिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषिष्यते
जिग्रन्थिषिष्येते
जिग्रन्थिषिष्यन्ते
मध्यम
जिग्रन्थिषिष्यसे
जिग्रन्थिषिष्येथे
जिग्रन्थिषिष्यध्वे
उत्तम
जिग्रन्थिषिष्ये
जिग्रन्थिषिष्यावहे
जिग्रन्थिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषताम्
जिग्रन्थिषेताम्
जिग्रन्थिषन्ताम्
मध्यम
जिग्रन्थिषस्व
जिग्रन्थिषेथाम्
जिग्रन्थिषध्वम्
उत्तम
जिग्रन्थिषै
जिग्रन्थिषावहै
जिग्रन्थिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिग्रन्थिषत
अजिग्रन्थिषेताम्
अजिग्रन्थिषन्त
मध्यम
अजिग्रन्थिषथाः
अजिग्रन्थिषेथाम्
अजिग्रन्थिषध्वम्
उत्तम
अजिग्रन्थिषे
अजिग्रन्थिषावहि
अजिग्रन्थिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषेत
जिग्रन्थिषेयाताम्
जिग्रन्थिषेरन्
मध्यम
जिग्रन्थिषेथाः
जिग्रन्थिषेयाथाम्
जिग्रन्थिषेध्वम्
उत्तम
जिग्रन्थिषेय
जिग्रन्थिषेवहि
जिग्रन्थिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषिषीष्ट
जिग्रन्थिषिषीयास्ताम्
जिग्रन्थिषिषीरन्
मध्यम
जिग्रन्थिषिषीष्ठाः
जिग्रन्थिषिषीयास्थाम्
जिग्रन्थिषिषीध्वम्
उत्तम
जिग्रन्थिषिषीय
जिग्रन्थिषिषीवहि
जिग्रन्थिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिग्रन्थिषिष्ट
अजिग्रन्थिषिषाताम्
अजिग्रन्थिषिषत
मध्यम
अजिग्रन्थिषिष्ठाः
अजिग्रन्थिषिषाथाम्
अजिग्रन्थिषिढ्वम्
उत्तम
अजिग्रन्थिषिषि
अजिग्रन्थिषिष्वहि
अजिग्रन्थिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिग्रन्थिषिष्यत
अजिग्रन्थिषिष्येताम्
अजिग्रन्थिषिष्यन्त
मध्यम
अजिग्रन्थिषिष्यथाः
अजिग्रन्थिषिष्येथाम्
अजिग्रन्थिषिष्यध्वम्
उत्तम
अजिग्रन्थिषिष्ये
अजिग्रन्थिषिष्यावहि
अजिग्रन्थिषिष्यामहि