गॄ धातुरूपाणि - गॄ विज्ञाने - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गारिता / गारयिता
गारितारौ / गारयितारौ
गारितारः / गारयितारः
मध्यम
गारितासे / गारयितासे
गारितासाथे / गारयितासाथे
गारिताध्वे / गारयिताध्वे
उत्तम
गारिताहे / गारयिताहे
गारितास्वहे / गारयितास्वहे
गारितास्महे / गारयितास्महे